बुध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुधः
बुधौ
बुधाः
सम्बोधन
बुध
बुधौ
बुधाः
द्वितीया
बुधम्
बुधौ
बुधान्
तृतीया
बुधेन
बुधाभ्याम्
बुधैः
चतुर्थी
बुधाय
बुधाभ्याम्
बुधेभ्यः
पञ्चमी
बुधात् / बुधाद्
बुधाभ्याम्
बुधेभ्यः
षष्ठी
बुधस्य
बुधयोः
बुधानाम्
सप्तमी
बुधे
बुधयोः
बुधेषु
 
एक
द्वि
बहु
प्रथमा
बुधः
बुधौ
बुधाः
सम्बोधन
बुध
बुधौ
बुधाः
द्वितीया
बुधम्
बुधौ
बुधान्
तृतीया
बुधेन
बुधाभ्याम्
बुधैः
चतुर्थी
बुधाय
बुधाभ्याम्
बुधेभ्यः
पञ्चमी
बुधात् / बुधाद्
बुधाभ्याम्
बुधेभ्यः
षष्ठी
बुधस्य
बुधयोः
बुधानाम्
सप्तमी
बुधे
बुधयोः
बुधेषु


अन्याः