बुद्बुद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुद्बुदः
बुद्बुदौ
बुद्बुदाः
सम्बोधन
बुद्बुद
बुद्बुदौ
बुद्बुदाः
द्वितीया
बुद्बुदम्
बुद्बुदौ
बुद्बुदान्
तृतीया
बुद्बुदेन
बुद्बुदाभ्याम्
बुद्बुदैः
चतुर्थी
बुद्बुदाय
बुद्बुदाभ्याम्
बुद्बुदेभ्यः
पञ्चमी
बुद्बुदात् / बुद्बुदाद्
बुद्बुदाभ्याम्
बुद्बुदेभ्यः
षष्ठी
बुद्बुदस्य
बुद्बुदयोः
बुद्बुदानाम्
सप्तमी
बुद्बुदे
बुद्बुदयोः
बुद्बुदेषु
 
एक
द्वि
बहु
प्रथमा
बुद्बुदः
बुद्बुदौ
बुद्बुदाः
सम्बोधन
बुद्बुद
बुद्बुदौ
बुद्बुदाः
द्वितीया
बुद्बुदम्
बुद्बुदौ
बुद्बुदान्
तृतीया
बुद्बुदेन
बुद्बुदाभ्याम्
बुद्बुदैः
चतुर्थी
बुद्बुदाय
बुद्बुदाभ्याम्
बुद्बुदेभ्यः
पञ्चमी
बुद्बुदात् / बुद्बुदाद्
बुद्बुदाभ्याम्
बुद्बुदेभ्यः
षष्ठी
बुद्बुदस्य
बुद्बुदयोः
बुद्बुदानाम्
सप्तमी
बुद्बुदे
बुद्बुदयोः
बुद्बुदेषु