बुङ्गितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुङ्गितव्यः
बुङ्गितव्यौ
बुङ्गितव्याः
सम्बोधन
बुङ्गितव्य
बुङ्गितव्यौ
बुङ्गितव्याः
द्वितीया
बुङ्गितव्यम्
बुङ्गितव्यौ
बुङ्गितव्यान्
तृतीया
बुङ्गितव्येन
बुङ्गितव्याभ्याम्
बुङ्गितव्यैः
चतुर्थी
बुङ्गितव्याय
बुङ्गितव्याभ्याम्
बुङ्गितव्येभ्यः
पञ्चमी
बुङ्गितव्यात् / बुङ्गितव्याद्
बुङ्गितव्याभ्याम्
बुङ्गितव्येभ्यः
षष्ठी
बुङ्गितव्यस्य
बुङ्गितव्ययोः
बुङ्गितव्यानाम्
सप्तमी
बुङ्गितव्ये
बुङ्गितव्ययोः
बुङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
बुङ्गितव्यः
बुङ्गितव्यौ
बुङ्गितव्याः
सम्बोधन
बुङ्गितव्य
बुङ्गितव्यौ
बुङ्गितव्याः
द्वितीया
बुङ्गितव्यम्
बुङ्गितव्यौ
बुङ्गितव्यान्
तृतीया
बुङ्गितव्येन
बुङ्गितव्याभ्याम्
बुङ्गितव्यैः
चतुर्थी
बुङ्गितव्याय
बुङ्गितव्याभ्याम्
बुङ्गितव्येभ्यः
पञ्चमी
बुङ्गितव्यात् / बुङ्गितव्याद्
बुङ्गितव्याभ्याम्
बुङ्गितव्येभ्यः
षष्ठी
बुङ्गितव्यस्य
बुङ्गितव्ययोः
बुङ्गितव्यानाम्
सप्तमी
बुङ्गितव्ये
बुङ्गितव्ययोः
बुङ्गितव्येषु


अन्याः