बुक्कित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुक्कित्री
बुक्कित्र्यौ
बुक्कित्र्यः
सम्बोधन
बुक्कित्रि
बुक्कित्र्यौ
बुक्कित्र्यः
द्वितीया
बुक्कित्रीम्
बुक्कित्र्यौ
बुक्कित्रीः
तृतीया
बुक्कित्र्या
बुक्कित्रीभ्याम्
बुक्कित्रीभिः
चतुर्थी
बुक्कित्र्यै
बुक्कित्रीभ्याम्
बुक्कित्रीभ्यः
पञ्चमी
बुक्कित्र्याः
बुक्कित्रीभ्याम्
बुक्कित्रीभ्यः
षष्ठी
बुक्कित्र्याः
बुक्कित्र्योः
बुक्कित्रीणाम्
सप्तमी
बुक्कित्र्याम्
बुक्कित्र्योः
बुक्कित्रीषु
 
एक
द्वि
बहु
प्रथमा
बुक्कित्री
बुक्कित्र्यौ
बुक्कित्र्यः
सम्बोधन
बुक्कित्रि
बुक्कित्र्यौ
बुक्कित्र्यः
द्वितीया
बुक्कित्रीम्
बुक्कित्र्यौ
बुक्कित्रीः
तृतीया
बुक्कित्र्या
बुक्कित्रीभ्याम्
बुक्कित्रीभिः
चतुर्थी
बुक्कित्र्यै
बुक्कित्रीभ्याम्
बुक्कित्रीभ्यः
पञ्चमी
बुक्कित्र्याः
बुक्कित्रीभ्याम्
बुक्कित्रीभ्यः
षष्ठी
बुक्कित्र्याः
बुक्कित्र्योः
बुक्कित्रीणाम्
सप्तमी
बुक्कित्र्याम्
बुक्कित्र्योः
बुक्कित्रीषु


अन्याः