बुक्कितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुक्कितृ
बुक्कितृणी
बुक्कितॄणि
सम्बोधन
बुक्कितः / बुक्कितृ
बुक्कितृणी
बुक्कितॄणि
द्वितीया
बुक्कितृ
बुक्कितृणी
बुक्कितॄणि
तृतीया
बुक्कित्रा / बुक्कितृणा
बुक्कितृभ्याम्
बुक्कितृभिः
चतुर्थी
बुक्कित्रे / बुक्कितृणे
बुक्कितृभ्याम्
बुक्कितृभ्यः
पञ्चमी
बुक्कितुः / बुक्कितृणः
बुक्कितृभ्याम्
बुक्कितृभ्यः
षष्ठी
बुक्कितुः / बुक्कितृणः
बुक्कित्रोः / बुक्कितृणोः
बुक्कितॄणाम्
सप्तमी
बुक्कितरि / बुक्कितृणि
बुक्कित्रोः / बुक्कितृणोः
बुक्कितृषु
 
एक
द्वि
बहु
प्रथमा
बुक्कितृ
बुक्कितृणी
बुक्कितॄणि
सम्बोधन
बुक्कितः / बुक्कितृ
बुक्कितृणी
बुक्कितॄणि
द्वितीया
बुक्कितृ
बुक्कितृणी
बुक्कितॄणि
तृतीया
बुक्कित्रा / बुक्कितृणा
बुक्कितृभ्याम्
बुक्कितृभिः
चतुर्थी
बुक्कित्रे / बुक्कितृणे
बुक्कितृभ्याम्
बुक्कितृभ्यः
पञ्चमी
बुक्कितुः / बुक्कितृणः
बुक्कितृभ्याम्
बुक्कितृभ्यः
षष्ठी
बुक्कितुः / बुक्कितृणः
बुक्कित्रोः / बुक्कितृणोः
बुक्कितॄणाम्
सप्तमी
बुक्कितरि / बुक्कितृणि
बुक्कित्रोः / बुक्कितृणोः
बुक्कितृषु


अन्याः