बुक्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुक्कितव्यः
बुक्कितव्यौ
बुक्कितव्याः
सम्बोधन
बुक्कितव्य
बुक्कितव्यौ
बुक्कितव्याः
द्वितीया
बुक्कितव्यम्
बुक्कितव्यौ
बुक्कितव्यान्
तृतीया
बुक्कितव्येन
बुक्कितव्याभ्याम्
बुक्कितव्यैः
चतुर्थी
बुक्कितव्याय
बुक्कितव्याभ्याम्
बुक्कितव्येभ्यः
पञ्चमी
बुक्कितव्यात् / बुक्कितव्याद्
बुक्कितव्याभ्याम्
बुक्कितव्येभ्यः
षष्ठी
बुक्कितव्यस्य
बुक्कितव्ययोः
बुक्कितव्यानाम्
सप्तमी
बुक्कितव्ये
बुक्कितव्ययोः
बुक्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
बुक्कितव्यः
बुक्कितव्यौ
बुक्कितव्याः
सम्बोधन
बुक्कितव्य
बुक्कितव्यौ
बुक्कितव्याः
द्वितीया
बुक्कितव्यम्
बुक्कितव्यौ
बुक्कितव्यान्
तृतीया
बुक्कितव्येन
बुक्कितव्याभ्याम्
बुक्कितव्यैः
चतुर्थी
बुक्कितव्याय
बुक्कितव्याभ्याम्
बुक्कितव्येभ्यः
पञ्चमी
बुक्कितव्यात् / बुक्कितव्याद्
बुक्कितव्याभ्याम्
बुक्कितव्येभ्यः
षष्ठी
बुक्कितव्यस्य
बुक्कितव्ययोः
बुक्कितव्यानाम्
सप्तमी
बुक्कितव्ये
बुक्कितव्ययोः
बुक्कितव्येषु


अन्याः