बुक्कितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुक्कितवत् / बुक्कितवद्
बुक्कितवती
बुक्कितवन्ति
सम्बोधन
बुक्कितवत् / बुक्कितवद्
बुक्कितवती
बुक्कितवन्ति
द्वितीया
बुक्कितवत् / बुक्कितवद्
बुक्कितवती
बुक्कितवन्ति
तृतीया
बुक्कितवता
बुक्कितवद्भ्याम्
बुक्कितवद्भिः
चतुर्थी
बुक्कितवते
बुक्कितवद्भ्याम्
बुक्कितवद्भ्यः
पञ्चमी
बुक्कितवतः
बुक्कितवद्भ्याम्
बुक्कितवद्भ्यः
षष्ठी
बुक्कितवतः
बुक्कितवतोः
बुक्कितवताम्
सप्तमी
बुक्कितवति
बुक्कितवतोः
बुक्कितवत्सु
 
एक
द्वि
बहु
प्रथमा
बुक्कितवत् / बुक्कितवद्
बुक्कितवती
बुक्कितवन्ति
सम्बोधन
बुक्कितवत् / बुक्कितवद्
बुक्कितवती
बुक्कितवन्ति
द्वितीया
बुक्कितवत् / बुक्कितवद्
बुक्कितवती
बुक्कितवन्ति
तृतीया
बुक्कितवता
बुक्कितवद्भ्याम्
बुक्कितवद्भिः
चतुर्थी
बुक्कितवते
बुक्कितवद्भ्याम्
बुक्कितवद्भ्यः
पञ्चमी
बुक्कितवतः
बुक्कितवद्भ्याम्
बुक्कितवद्भ्यः
षष्ठी
बुक्कितवतः
बुक्कितवतोः
बुक्कितवताम्
सप्तमी
बुक्कितवति
बुक्कितवतोः
बुक्कितवत्सु


अन्याः