बुक्कन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुक्कन्ती
बुक्कन्त्यौ
बुक्कन्त्यः
सम्बोधन
बुक्कन्ति
बुक्कन्त्यौ
बुक्कन्त्यः
द्वितीया
बुक्कन्तीम्
बुक्कन्त्यौ
बुक्कन्तीः
तृतीया
बुक्कन्त्या
बुक्कन्तीभ्याम्
बुक्कन्तीभिः
चतुर्थी
बुक्कन्त्यै
बुक्कन्तीभ्याम्
बुक्कन्तीभ्यः
पञ्चमी
बुक्कन्त्याः
बुक्कन्तीभ्याम्
बुक्कन्तीभ्यः
षष्ठी
बुक्कन्त्याः
बुक्कन्त्योः
बुक्कन्तीनाम्
सप्तमी
बुक्कन्त्याम्
बुक्कन्त्योः
बुक्कन्तीषु
 
एक
द्वि
बहु
प्रथमा
बुक्कन्ती
बुक्कन्त्यौ
बुक्कन्त्यः
सम्बोधन
बुक्कन्ति
बुक्कन्त्यौ
बुक्कन्त्यः
द्वितीया
बुक्कन्तीम्
बुक्कन्त्यौ
बुक्कन्तीः
तृतीया
बुक्कन्त्या
बुक्कन्तीभ्याम्
बुक्कन्तीभिः
चतुर्थी
बुक्कन्त्यै
बुक्कन्तीभ्याम्
बुक्कन्तीभ्यः
पञ्चमी
बुक्कन्त्याः
बुक्कन्तीभ्याम्
बुक्कन्तीभ्यः
षष्ठी
बुक्कन्त्याः
बुक्कन्त्योः
बुक्कन्तीनाम्
सप्तमी
बुक्कन्त्याम्
बुक्कन्त्योः
बुक्कन्तीषु