बुक्कनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुक्कनीयम्
बुक्कनीये
बुक्कनीयानि
सम्बोधन
बुक्कनीय
बुक्कनीये
बुक्कनीयानि
द्वितीया
बुक्कनीयम्
बुक्कनीये
बुक्कनीयानि
तृतीया
बुक्कनीयेन
बुक्कनीयाभ्याम्
बुक्कनीयैः
चतुर्थी
बुक्कनीयाय
बुक्कनीयाभ्याम्
बुक्कनीयेभ्यः
पञ्चमी
बुक्कनीयात् / बुक्कनीयाद्
बुक्कनीयाभ्याम्
बुक्कनीयेभ्यः
षष्ठी
बुक्कनीयस्य
बुक्कनीययोः
बुक्कनीयानाम्
सप्तमी
बुक्कनीये
बुक्कनीययोः
बुक्कनीयेषु
 
एक
द्वि
बहु
प्रथमा
बुक्कनीयम्
बुक्कनीये
बुक्कनीयानि
सम्बोधन
बुक्कनीय
बुक्कनीये
बुक्कनीयानि
द्वितीया
बुक्कनीयम्
बुक्कनीये
बुक्कनीयानि
तृतीया
बुक्कनीयेन
बुक्कनीयाभ्याम्
बुक्कनीयैः
चतुर्थी
बुक्कनीयाय
बुक्कनीयाभ्याम्
बुक्कनीयेभ्यः
पञ्चमी
बुक्कनीयात् / बुक्कनीयाद्
बुक्कनीयाभ्याम्
बुक्कनीयेभ्यः
षष्ठी
बुक्कनीयस्य
बुक्कनीययोः
बुक्कनीयानाम्
सप्तमी
बुक्कनीये
बुक्कनीययोः
बुक्कनीयेषु


अन्याः