बीभमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बीभमानः
बीभमानौ
बीभमानाः
सम्बोधन
बीभमान
बीभमानौ
बीभमानाः
द्वितीया
बीभमानम्
बीभमानौ
बीभमानान्
तृतीया
बीभमानेन
बीभमानाभ्याम्
बीभमानैः
चतुर्थी
बीभमानाय
बीभमानाभ्याम्
बीभमानेभ्यः
पञ्चमी
बीभमानात् / बीभमानाद्
बीभमानाभ्याम्
बीभमानेभ्यः
षष्ठी
बीभमानस्य
बीभमानयोः
बीभमानानाम्
सप्तमी
बीभमाने
बीभमानयोः
बीभमानेषु
 
एक
द्वि
बहु
प्रथमा
बीभमानः
बीभमानौ
बीभमानाः
सम्बोधन
बीभमान
बीभमानौ
बीभमानाः
द्वितीया
बीभमानम्
बीभमानौ
बीभमानान्
तृतीया
बीभमानेन
बीभमानाभ्याम्
बीभमानैः
चतुर्थी
बीभमानाय
बीभमानाभ्याम्
बीभमानेभ्यः
पञ्चमी
बीभमानात् / बीभमानाद्
बीभमानाभ्याम्
बीभमानेभ्यः
षष्ठी
बीभमानस्य
बीभमानयोः
बीभमानानाम्
सप्तमी
बीभमाने
बीभमानयोः
बीभमानेषु


अन्याः