बिसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिसितः
बिसितौ
बिसिताः
सम्बोधन
बिसित
बिसितौ
बिसिताः
द्वितीया
बिसितम्
बिसितौ
बिसितान्
तृतीया
बिसितेन
बिसिताभ्याम्
बिसितैः
चतुर्थी
बिसिताय
बिसिताभ्याम्
बिसितेभ्यः
पञ्चमी
बिसितात् / बिसिताद्
बिसिताभ्याम्
बिसितेभ्यः
षष्ठी
बिसितस्य
बिसितयोः
बिसितानाम्
सप्तमी
बिसिते
बिसितयोः
बिसितेषु
 
एक
द्वि
बहु
प्रथमा
बिसितः
बिसितौ
बिसिताः
सम्बोधन
बिसित
बिसितौ
बिसिताः
द्वितीया
बिसितम्
बिसितौ
बिसितान्
तृतीया
बिसितेन
बिसिताभ्याम्
बिसितैः
चतुर्थी
बिसिताय
बिसिताभ्याम्
बिसितेभ्यः
पञ्चमी
बिसितात् / बिसिताद्
बिसिताभ्याम्
बिसितेभ्यः
षष्ठी
बिसितस्य
बिसितयोः
बिसितानाम्
सप्तमी
बिसिते
बिसितयोः
बिसितेषु


अन्याः