बिन्दन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिन्दन्ती
बिन्दन्त्यौ
बिन्दन्त्यः
सम्बोधन
बिन्दन्ति
बिन्दन्त्यौ
बिन्दन्त्यः
द्वितीया
बिन्दन्तीम्
बिन्दन्त्यौ
बिन्दन्तीः
तृतीया
बिन्दन्त्या
बिन्दन्तीभ्याम्
बिन्दन्तीभिः
चतुर्थी
बिन्दन्त्यै
बिन्दन्तीभ्याम्
बिन्दन्तीभ्यः
पञ्चमी
बिन्दन्त्याः
बिन्दन्तीभ्याम्
बिन्दन्तीभ्यः
षष्ठी
बिन्दन्त्याः
बिन्दन्त्योः
बिन्दन्तीनाम्
सप्तमी
बिन्दन्त्याम्
बिन्दन्त्योः
बिन्दन्तीषु
 
एक
द्वि
बहु
प्रथमा
बिन्दन्ती
बिन्दन्त्यौ
बिन्दन्त्यः
सम्बोधन
बिन्दन्ति
बिन्दन्त्यौ
बिन्दन्त्यः
द्वितीया
बिन्दन्तीम्
बिन्दन्त्यौ
बिन्दन्तीः
तृतीया
बिन्दन्त्या
बिन्दन्तीभ्याम्
बिन्दन्तीभिः
चतुर्थी
बिन्दन्त्यै
बिन्दन्तीभ्याम्
बिन्दन्तीभ्यः
पञ्चमी
बिन्दन्त्याः
बिन्दन्तीभ्याम्
बिन्दन्तीभ्यः
षष्ठी
बिन्दन्त्याः
बिन्दन्त्योः
बिन्दन्तीनाम्
सप्तमी
बिन्दन्त्याम्
बिन्दन्त्योः
बिन्दन्तीषु