बिन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिन्दनीयः
बिन्दनीयौ
बिन्दनीयाः
सम्बोधन
बिन्दनीय
बिन्दनीयौ
बिन्दनीयाः
द्वितीया
बिन्दनीयम्
बिन्दनीयौ
बिन्दनीयान्
तृतीया
बिन्दनीयेन
बिन्दनीयाभ्याम्
बिन्दनीयैः
चतुर्थी
बिन्दनीयाय
बिन्दनीयाभ्याम्
बिन्दनीयेभ्यः
पञ्चमी
बिन्दनीयात् / बिन्दनीयाद्
बिन्दनीयाभ्याम्
बिन्दनीयेभ्यः
षष्ठी
बिन्दनीयस्य
बिन्दनीययोः
बिन्दनीयानाम्
सप्तमी
बिन्दनीये
बिन्दनीययोः
बिन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
बिन्दनीयः
बिन्दनीयौ
बिन्दनीयाः
सम्बोधन
बिन्दनीय
बिन्दनीयौ
बिन्दनीयाः
द्वितीया
बिन्दनीयम्
बिन्दनीयौ
बिन्दनीयान्
तृतीया
बिन्दनीयेन
बिन्दनीयाभ्याम्
बिन्दनीयैः
चतुर्थी
बिन्दनीयाय
बिन्दनीयाभ्याम्
बिन्दनीयेभ्यः
पञ्चमी
बिन्दनीयात् / बिन्दनीयाद्
बिन्दनीयाभ्याम्
बिन्दनीयेभ्यः
षष्ठी
बिन्दनीयस्य
बिन्दनीययोः
बिन्दनीयानाम्
सप्तमी
बिन्दनीये
बिन्दनीययोः
बिन्दनीयेषु


अन्याः