बिन्दत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिन्दन्
बिन्दन्तौ
बिन्दन्तः
सम्बोधन
बिन्दन्
बिन्दन्तौ
बिन्दन्तः
द्वितीया
बिन्दन्तम्
बिन्दन्तौ
बिन्दतः
तृतीया
बिन्दता
बिन्दद्भ्याम्
बिन्दद्भिः
चतुर्थी
बिन्दते
बिन्दद्भ्याम्
बिन्दद्भ्यः
पञ्चमी
बिन्दतः
बिन्दद्भ्याम्
बिन्दद्भ्यः
षष्ठी
बिन्दतः
बिन्दतोः
बिन्दताम्
सप्तमी
बिन्दति
बिन्दतोः
बिन्दत्सु
 
एक
द्वि
बहु
प्रथमा
बिन्दन्
बिन्दन्तौ
बिन्दन्तः
सम्बोधन
बिन्दन्
बिन्दन्तौ
बिन्दन्तः
द्वितीया
बिन्दन्तम्
बिन्दन्तौ
बिन्दतः
तृतीया
बिन्दता
बिन्दद्भ्याम्
बिन्दद्भिः
चतुर्थी
बिन्दते
बिन्दद्भ्याम्
बिन्दद्भ्यः
पञ्चमी
बिन्दतः
बिन्दद्भ्याम्
बिन्दद्भ्यः
षष्ठी
बिन्दतः
बिन्दतोः
बिन्दताम्
सप्तमी
बिन्दति
बिन्दतोः
बिन्दत्सु


अन्याः