बाह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाह्यः
बाह्यौ
बाह्याः
सम्बोधन
बाह्य
बाह्यौ
बाह्याः
द्वितीया
बाह्यम्
बाह्यौ
बाह्यान्
तृतीया
बाह्येन
बाह्याभ्याम्
बाह्यैः
चतुर्थी
बाह्याय
बाह्याभ्याम्
बाह्येभ्यः
पञ्चमी
बाह्यात् / बाह्याद्
बाह्याभ्याम्
बाह्येभ्यः
षष्ठी
बाह्यस्य
बाह्ययोः
बाह्यानाम्
सप्तमी
बाह्ये
बाह्ययोः
बाह्येषु
 
एक
द्वि
बहु
प्रथमा
बाह्यः
बाह्यौ
बाह्याः
सम्बोधन
बाह्य
बाह्यौ
बाह्याः
द्वितीया
बाह्यम्
बाह्यौ
बाह्यान्
तृतीया
बाह्येन
बाह्याभ्याम्
बाह्यैः
चतुर्थी
बाह्याय
बाह्याभ्याम्
बाह्येभ्यः
पञ्चमी
बाह्यात् / बाह्याद्
बाह्याभ्याम्
बाह्येभ्यः
षष्ठी
बाह्यस्य
बाह्ययोः
बाह्यानाम्
सप्तमी
बाह्ये
बाह्ययोः
बाह्येषु


अन्याः