बाहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाहितः
बाहितौ
बाहिताः
सम्बोधन
बाहित
बाहितौ
बाहिताः
द्वितीया
बाहितम्
बाहितौ
बाहितान्
तृतीया
बाहितेन
बाहिताभ्याम्
बाहितैः
चतुर्थी
बाहिताय
बाहिताभ्याम्
बाहितेभ्यः
पञ्चमी
बाहितात् / बाहिताद्
बाहिताभ्याम्
बाहितेभ्यः
षष्ठी
बाहितस्य
बाहितयोः
बाहितानाम्
सप्तमी
बाहिते
बाहितयोः
बाहितेषु
 
एक
द्वि
बहु
प्रथमा
बाहितः
बाहितौ
बाहिताः
सम्बोधन
बाहित
बाहितौ
बाहिताः
द्वितीया
बाहितम्
बाहितौ
बाहितान्
तृतीया
बाहितेन
बाहिताभ्याम्
बाहितैः
चतुर्थी
बाहिताय
बाहिताभ्याम्
बाहितेभ्यः
पञ्चमी
बाहितात् / बाहिताद्
बाहिताभ्याम्
बाहितेभ्यः
षष्ठी
बाहितस्य
बाहितयोः
बाहितानाम्
सप्तमी
बाहिते
बाहितयोः
बाहितेषु


अन्याः