बाहमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाहमानः
बाहमानौ
बाहमानाः
सम्बोधन
बाहमान
बाहमानौ
बाहमानाः
द्वितीया
बाहमानम्
बाहमानौ
बाहमानान्
तृतीया
बाहमानेन
बाहमानाभ्याम्
बाहमानैः
चतुर्थी
बाहमानाय
बाहमानाभ्याम्
बाहमानेभ्यः
पञ्चमी
बाहमानात् / बाहमानाद्
बाहमानाभ्याम्
बाहमानेभ्यः
षष्ठी
बाहमानस्य
बाहमानयोः
बाहमानानाम्
सप्तमी
बाहमाने
बाहमानयोः
बाहमानेषु
 
एक
द्वि
बहु
प्रथमा
बाहमानः
बाहमानौ
बाहमानाः
सम्बोधन
बाहमान
बाहमानौ
बाहमानाः
द्वितीया
बाहमानम्
बाहमानौ
बाहमानान्
तृतीया
बाहमानेन
बाहमानाभ्याम्
बाहमानैः
चतुर्थी
बाहमानाय
बाहमानाभ्याम्
बाहमानेभ्यः
पञ्चमी
बाहमानात् / बाहमानाद्
बाहमानाभ्याम्
बाहमानेभ्यः
षष्ठी
बाहमानस्य
बाहमानयोः
बाहमानानाम्
सप्तमी
बाहमाने
बाहमानयोः
बाहमानेषु


अन्याः