बासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बासकः
बासकौ
बासकाः
सम्बोधन
बासक
बासकौ
बासकाः
द्वितीया
बासकम्
बासकौ
बासकान्
तृतीया
बासकेन
बासकाभ्याम्
बासकैः
चतुर्थी
बासकाय
बासकाभ्याम्
बासकेभ्यः
पञ्चमी
बासकात् / बासकाद्
बासकाभ्याम्
बासकेभ्यः
षष्ठी
बासकस्य
बासकयोः
बासकानाम्
सप्तमी
बासके
बासकयोः
बासकेषु
 
एक
द्वि
बहु
प्रथमा
बासकः
बासकौ
बासकाः
सम्बोधन
बासक
बासकौ
बासकाः
द्वितीया
बासकम्
बासकौ
बासकान्
तृतीया
बासकेन
बासकाभ्याम्
बासकैः
चतुर्थी
बासकाय
बासकाभ्याम्
बासकेभ्यः
पञ्चमी
बासकात् / बासकाद्
बासकाभ्याम्
बासकेभ्यः
षष्ठी
बासकस्य
बासकयोः
बासकानाम्
सप्तमी
बासके
बासकयोः
बासकेषु


अन्याः