बाधितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधितव्यः
बाधितव्यौ
बाधितव्याः
सम्बोधन
बाधितव्य
बाधितव्यौ
बाधितव्याः
द्वितीया
बाधितव्यम्
बाधितव्यौ
बाधितव्यान्
तृतीया
बाधितव्येन
बाधितव्याभ्याम्
बाधितव्यैः
चतुर्थी
बाधितव्याय
बाधितव्याभ्याम्
बाधितव्येभ्यः
पञ्चमी
बाधितव्यात् / बाधितव्याद्
बाधितव्याभ्याम्
बाधितव्येभ्यः
षष्ठी
बाधितव्यस्य
बाधितव्ययोः
बाधितव्यानाम्
सप्तमी
बाधितव्ये
बाधितव्ययोः
बाधितव्येषु
 
एक
द्वि
बहु
प्रथमा
बाधितव्यः
बाधितव्यौ
बाधितव्याः
सम्बोधन
बाधितव्य
बाधितव्यौ
बाधितव्याः
द्वितीया
बाधितव्यम्
बाधितव्यौ
बाधितव्यान्
तृतीया
बाधितव्येन
बाधितव्याभ्याम्
बाधितव्यैः
चतुर्थी
बाधितव्याय
बाधितव्याभ्याम्
बाधितव्येभ्यः
पञ्चमी
बाधितव्यात् / बाधितव्याद्
बाधितव्याभ्याम्
बाधितव्येभ्यः
षष्ठी
बाधितव्यस्य
बाधितव्ययोः
बाधितव्यानाम्
सप्तमी
बाधितव्ये
बाधितव्ययोः
बाधितव्येषु


अन्याः