बाधित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधितः
बाधितौ
बाधिताः
सम्बोधन
बाधित
बाधितौ
बाधिताः
द्वितीया
बाधितम्
बाधितौ
बाधितान्
तृतीया
बाधितेन
बाधिताभ्याम्
बाधितैः
चतुर्थी
बाधिताय
बाधिताभ्याम्
बाधितेभ्यः
पञ्चमी
बाधितात् / बाधिताद्
बाधिताभ्याम्
बाधितेभ्यः
षष्ठी
बाधितस्य
बाधितयोः
बाधितानाम्
सप्तमी
बाधिते
बाधितयोः
बाधितेषु
 
एक
द्वि
बहु
प्रथमा
बाधितः
बाधितौ
बाधिताः
सम्बोधन
बाधित
बाधितौ
बाधिताः
द्वितीया
बाधितम्
बाधितौ
बाधितान्
तृतीया
बाधितेन
बाधिताभ्याम्
बाधितैः
चतुर्थी
बाधिताय
बाधिताभ्याम्
बाधितेभ्यः
पञ्चमी
बाधितात् / बाधिताद्
बाधिताभ्याम्
बाधितेभ्यः
षष्ठी
बाधितस्य
बाधितयोः
बाधितानाम्
सप्तमी
बाधिते
बाधितयोः
बाधितेषु


अन्याः