बाधयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधयितव्यः
बाधयितव्यौ
बाधयितव्याः
सम्बोधन
बाधयितव्य
बाधयितव्यौ
बाधयितव्याः
द्वितीया
बाधयितव्यम्
बाधयितव्यौ
बाधयितव्यान्
तृतीया
बाधयितव्येन
बाधयितव्याभ्याम्
बाधयितव्यैः
चतुर्थी
बाधयितव्याय
बाधयितव्याभ्याम्
बाधयितव्येभ्यः
पञ्चमी
बाधयितव्यात् / बाधयितव्याद्
बाधयितव्याभ्याम्
बाधयितव्येभ्यः
षष्ठी
बाधयितव्यस्य
बाधयितव्ययोः
बाधयितव्यानाम्
सप्तमी
बाधयितव्ये
बाधयितव्ययोः
बाधयितव्येषु
 
एक
द्वि
बहु
प्रथमा
बाधयितव्यः
बाधयितव्यौ
बाधयितव्याः
सम्बोधन
बाधयितव्य
बाधयितव्यौ
बाधयितव्याः
द्वितीया
बाधयितव्यम्
बाधयितव्यौ
बाधयितव्यान्
तृतीया
बाधयितव्येन
बाधयितव्याभ्याम्
बाधयितव्यैः
चतुर्थी
बाधयितव्याय
बाधयितव्याभ्याम्
बाधयितव्येभ्यः
पञ्चमी
बाधयितव्यात् / बाधयितव्याद्
बाधयितव्याभ्याम्
बाधयितव्येभ्यः
षष्ठी
बाधयितव्यस्य
बाधयितव्ययोः
बाधयितव्यानाम्
सप्तमी
बाधयितव्ये
बाधयितव्ययोः
बाधयितव्येषु


अन्याः