बाणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाणकः
बाणकौ
बाणकाः
सम्बोधन
बाणक
बाणकौ
बाणकाः
द्वितीया
बाणकम्
बाणकौ
बाणकान्
तृतीया
बाणकेन
बाणकाभ्याम्
बाणकैः
चतुर्थी
बाणकाय
बाणकाभ्याम्
बाणकेभ्यः
पञ्चमी
बाणकात् / बाणकाद्
बाणकाभ्याम्
बाणकेभ्यः
षष्ठी
बाणकस्य
बाणकयोः
बाणकानाम्
सप्तमी
बाणके
बाणकयोः
बाणकेषु
 
एक
द्वि
बहु
प्रथमा
बाणकः
बाणकौ
बाणकाः
सम्बोधन
बाणक
बाणकौ
बाणकाः
द्वितीया
बाणकम्
बाणकौ
बाणकान्
तृतीया
बाणकेन
बाणकाभ्याम्
बाणकैः
चतुर्थी
बाणकाय
बाणकाभ्याम्
बाणकेभ्यः
पञ्चमी
बाणकात् / बाणकाद्
बाणकाभ्याम्
बाणकेभ्यः
षष्ठी
बाणकस्य
बाणकयोः
बाणकानाम्
सप्तमी
बाणके
बाणकयोः
बाणकेषु


अन्याः