बाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाणः
बाणौ
बाणाः
सम्बोधन
बाण
बाणौ
बाणाः
द्वितीया
बाणम्
बाणौ
बाणान्
तृतीया
बाणेन
बाणाभ्याम्
बाणैः
चतुर्थी
बाणाय
बाणाभ्याम्
बाणेभ्यः
पञ्चमी
बाणात् / बाणाद्
बाणाभ्याम्
बाणेभ्यः
षष्ठी
बाणस्य
बाणयोः
बाणानाम्
सप्तमी
बाणे
बाणयोः
बाणेषु
 
एक
द्वि
बहु
प्रथमा
बाणः
बाणौ
बाणाः
सम्बोधन
बाण
बाणौ
बाणाः
द्वितीया
बाणम्
बाणौ
बाणान्
तृतीया
बाणेन
बाणाभ्याम्
बाणैः
चतुर्थी
बाणाय
बाणाभ्याम्
बाणेभ्यः
पञ्चमी
बाणात् / बाणाद्
बाणाभ्याम्
बाणेभ्यः
षष्ठी
बाणस्य
बाणयोः
बाणानाम्
सप्तमी
बाणे
बाणयोः
बाणेषु