बाढ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाढः
बाढौ
बाढाः
सम्बोधन
बाढ
बाढौ
बाढाः
द्वितीया
बाढम्
बाढौ
बाढान्
तृतीया
बाढेन
बाढाभ्याम्
बाढैः
चतुर्थी
बाढाय
बाढाभ्याम्
बाढेभ्यः
पञ्चमी
बाढात् / बाढाद्
बाढाभ्याम्
बाढेभ्यः
षष्ठी
बाढस्य
बाढयोः
बाढानाम्
सप्तमी
बाढे
बाढयोः
बाढेषु
 
एक
द्वि
बहु
प्रथमा
बाढः
बाढौ
बाढाः
सम्बोधन
बाढ
बाढौ
बाढाः
द्वितीया
बाढम्
बाढौ
बाढान्
तृतीया
बाढेन
बाढाभ्याम्
बाढैः
चतुर्थी
बाढाय
बाढाभ्याम्
बाढेभ्यः
पञ्चमी
बाढात् / बाढाद्
बाढाभ्याम्
बाढेभ्यः
षष्ठी
बाढस्य
बाढयोः
बाढानाम्
सप्तमी
बाढे
बाढयोः
बाढेषु


अन्याः