बाडरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाडरितव्यः
बाडरितव्यौ
बाडरितव्याः
सम्बोधन
बाडरितव्य
बाडरितव्यौ
बाडरितव्याः
द्वितीया
बाडरितव्यम्
बाडरितव्यौ
बाडरितव्यान्
तृतीया
बाडरितव्येन
बाडरितव्याभ्याम्
बाडरितव्यैः
चतुर्थी
बाडरितव्याय
बाडरितव्याभ्याम्
बाडरितव्येभ्यः
पञ्चमी
बाडरितव्यात् / बाडरितव्याद्
बाडरितव्याभ्याम्
बाडरितव्येभ्यः
षष्ठी
बाडरितव्यस्य
बाडरितव्ययोः
बाडरितव्यानाम्
सप्तमी
बाडरितव्ये
बाडरितव्ययोः
बाडरितव्येषु
 
एक
द्वि
बहु
प्रथमा
बाडरितव्यः
बाडरितव्यौ
बाडरितव्याः
सम्बोधन
बाडरितव्य
बाडरितव्यौ
बाडरितव्याः
द्वितीया
बाडरितव्यम्
बाडरितव्यौ
बाडरितव्यान्
तृतीया
बाडरितव्येन
बाडरितव्याभ्याम्
बाडरितव्यैः
चतुर्थी
बाडरितव्याय
बाडरितव्याभ्याम्
बाडरितव्येभ्यः
पञ्चमी
बाडरितव्यात् / बाडरितव्याद्
बाडरितव्याभ्याम्
बाडरितव्येभ्यः
षष्ठी
बाडरितव्यस्य
बाडरितव्ययोः
बाडरितव्यानाम्
सप्तमी
बाडरितव्ये
बाडरितव्ययोः
बाडरितव्येषु


अन्याः