बह्वर्यमन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बह्वर्यम
बह्वर्यम्णी / बह्वर्यमणी
बह्वर्यमाणि
सम्बोधन
बह्वर्यम / बह्वर्यमन्
बह्वर्यम्णी / बह्वर्यमणी
बह्वर्यमाणि
द्वितीया
बह्वर्यम
बह्वर्यम्णी / बह्वर्यमणी
बह्वर्यमाणि
तृतीया
बह्वर्यम्णा
बह्वर्यमभ्याम्
बह्वर्यमभिः
चतुर्थी
बह्वर्यम्णे
बह्वर्यमभ्याम्
बह्वर्यमभ्यः
पञ्चमी
बह्वर्यम्णः
बह्वर्यमभ्याम्
बह्वर्यमभ्यः
षष्ठी
बह्वर्यम्णः
बह्वर्यम्णोः
बह्वर्यम्णाम्
सप्तमी
बह्वर्यम्णि / बह्वर्यमणि
बह्वर्यम्णोः
बह्वर्यमसु
 
एक
द्वि
बहु
प्रथमा
बह्वर्यम
बह्वर्यम्णी / बह्वर्यमणी
बह्वर्यमाणि
सम्बोधन
बह्वर्यम / बह्वर्यमन्
बह्वर्यम्णी / बह्वर्यमणी
बह्वर्यमाणि
द्वितीया
बह्वर्यम
बह्वर्यम्णी / बह्वर्यमणी
बह्वर्यमाणि
तृतीया
बह्वर्यम्णा
बह्वर्यमभ्याम्
बह्वर्यमभिः
चतुर्थी
बह्वर्यम्णे
बह्वर्यमभ्याम्
बह्वर्यमभ्यः
पञ्चमी
बह्वर्यम्णः
बह्वर्यमभ्याम्
बह्वर्यमभ्यः
षष्ठी
बह्वर्यम्णः
बह्वर्यम्णोः
बह्वर्यम्णाम्
सप्तमी
बह्वर्यम्णि / बह्वर्यमणि
बह्वर्यम्णोः
बह्वर्यमसु