बहु शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहुः
बहू
बहवः
सम्बोधन
बहो
बहू
बहवः
द्वितीया
बहुम्
बहू
बहूः
तृतीया
बह्वा
बहुभ्याम्
बहुभिः
चतुर्थी
बह्वै / बहवे
बहुभ्याम्
बहुभ्यः
पञ्चमी
बह्वाः / बहोः
बहुभ्याम्
बहुभ्यः
षष्ठी
बह्वाः / बहोः
बह्वोः
बहूनाम्
सप्तमी
बह्वाम् / बहौ
बह्वोः
बहुषु
 
एक
द्वि
बहु
प्रथमा
बहुः
बहू
बहवः
सम्बोधन
बहो
बहू
बहवः
द्वितीया
बहुम्
बहू
बहूः
तृतीया
बह्वा
बहुभ्याम्
बहुभिः
चतुर्थी
बह्वै / बहवे
बहुभ्याम्
बहुभ्यः
पञ्चमी
बह्वाः / बहोः
बहुभ्याम्
बहुभ्यः
षष्ठी
बह्वाः / बहोः
बह्वोः
बहूनाम्
सप्तमी
बह्वाम् / बहौ
बह्वोः
बहुषु


अन्याः