बहु शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहु
बहुनी
बहूनि
सम्बोधन
बहो / बहु
बहुनी
बहूनि
द्वितीया
बहु
बहुनी
बहूनि
तृतीया
बहुना
बहुभ्याम्
बहुभिः
चतुर्थी
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
पञ्चमी
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
षष्ठी
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
सप्तमी
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु
 
एक
द्वि
बहु
प्रथमा
बहु
बहुनी
बहूनि
सम्बोधन
बहो / बहु
बहुनी
बहूनि
द्वितीया
बहु
बहुनी
बहूनि
तृतीया
बहुना
बहुभ्याम्
बहुभिः
चतुर्थी
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
पञ्चमी
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
षष्ठी
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
सप्तमी
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु


अन्याः