बहुवृत्रहन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहुवृत्रह
बहुवृत्रघ्नी / बहुवृत्रहणी
बहुवृत्रहाणि
सम्बोधन
बहुवृत्रह / बहुवृत्रहन्
बहुवृत्रघ्नी / बहुवृत्रहणी
बहुवृत्रहाणि
द्वितीया
बहुवृत्रह
बहुवृत्रघ्नी / बहुवृत्रहणी
बहुवृत्रहाणि
तृतीया
बहुवृत्रघ्ना
बहुवृत्रहभ्याम्
बहुवृत्रहभिः
चतुर्थी
बहुवृत्रघ्ने
बहुवृत्रहभ्याम्
बहुवृत्रहभ्यः
पञ्चमी
बहुवृत्रघ्नः
बहुवृत्रहभ्याम्
बहुवृत्रहभ्यः
षष्ठी
बहुवृत्रघ्नः
बहुवृत्रघ्नोः
बहुवृत्रघ्नाम्
सप्तमी
बहुवृत्रघ्नि / बहुवृत्रहणि
बहुवृत्रघ्नोः
बहुवृत्रहसु
 
एक
द्वि
बहु
प्रथमा
बहुवृत्रह
बहुवृत्रघ्नी / बहुवृत्रहणी
बहुवृत्रहाणि
सम्बोधन
बहुवृत्रह / बहुवृत्रहन्
बहुवृत्रघ्नी / बहुवृत्रहणी
बहुवृत्रहाणि
द्वितीया
बहुवृत्रह
बहुवृत्रघ्नी / बहुवृत्रहणी
बहुवृत्रहाणि
तृतीया
बहुवृत्रघ्ना
बहुवृत्रहभ्याम्
बहुवृत्रहभिः
चतुर्थी
बहुवृत्रघ्ने
बहुवृत्रहभ्याम्
बहुवृत्रहभ्यः
पञ्चमी
बहुवृत्रघ्नः
बहुवृत्रहभ्याम्
बहुवृत्रहभ्यः
षष्ठी
बहुवृत्रघ्नः
बहुवृत्रघ्नोः
बहुवृत्रघ्नाम्
सप्तमी
बहुवृत्रघ्नि / बहुवृत्रहणि
बहुवृत्रघ्नोः
बहुवृत्रहसु