बहुपूषन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहुपूष
बहुपूष्णी / बहुपूषणी
बहुपूषाणि
सम्बोधन
बहुपूष / बहुपूषन्
बहुपूष्णी / बहुपूषणी
बहुपूषाणि
द्वितीया
बहुपूष
बहुपूष्णी / बहुपूषणी
बहुपूषाणि
तृतीया
बहुपूष्णा
बहुपूषभ्याम्
बहुपूषभिः
चतुर्थी
बहुपूष्णे
बहुपूषभ्याम्
बहुपूषभ्यः
पञ्चमी
बहुपूष्णः
बहुपूषभ्याम्
बहुपूषभ्यः
षष्ठी
बहुपूष्णः
बहुपूष्णोः
बहुपूष्णाम्
सप्तमी
बहुपूष्णि / बहुपूषणि
बहुपूष्णोः
बहुपूषसु
 
एक
द्वि
बहु
प्रथमा
बहुपूष
बहुपूष्णी / बहुपूषणी
बहुपूषाणि
सम्बोधन
बहुपूष / बहुपूषन्
बहुपूष्णी / बहुपूषणी
बहुपूषाणि
द्वितीया
बहुपूष
बहुपूष्णी / बहुपूषणी
बहुपूषाणि
तृतीया
बहुपूष्णा
बहुपूषभ्याम्
बहुपूषभिः
चतुर्थी
बहुपूष्णे
बहुपूषभ्याम्
बहुपूषभ्यः
पञ्चमी
बहुपूष्णः
बहुपूषभ्याम्
बहुपूषभ्यः
षष्ठी
बहुपूष्णः
बहुपूष्णोः
बहुपूष्णाम्
सप्तमी
बहुपूष्णि / बहुपूषणि
बहुपूष्णोः
बहुपूषसु