बहुधान्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहुधान्यः
बहुधान्यौ
बहुधान्याः
सम्बोधन
बहुधान्य
बहुधान्यौ
बहुधान्याः
द्वितीया
बहुधान्यम्
बहुधान्यौ
बहुधान्यान्
तृतीया
बहुधान्येन
बहुधान्याभ्याम्
बहुधान्यैः
चतुर्थी
बहुधान्याय
बहुधान्याभ्याम्
बहुधान्येभ्यः
पञ्चमी
बहुधान्यात् / बहुधान्याद्
बहुधान्याभ्याम्
बहुधान्येभ्यः
षष्ठी
बहुधान्यस्य
बहुधान्ययोः
बहुधान्यानाम्
सप्तमी
बहुधान्ये
बहुधान्ययोः
बहुधान्येषु
 
एक
द्वि
बहु
प्रथमा
बहुधान्यः
बहुधान्यौ
बहुधान्याः
सम्बोधन
बहुधान्य
बहुधान्यौ
बहुधान्याः
द्वितीया
बहुधान्यम्
बहुधान्यौ
बहुधान्यान्
तृतीया
बहुधान्येन
बहुधान्याभ्याम्
बहुधान्यैः
चतुर्थी
बहुधान्याय
बहुधान्याभ्याम्
बहुधान्येभ्यः
पञ्चमी
बहुधान्यात् / बहुधान्याद्
बहुधान्याभ्याम्
बहुधान्येभ्यः
षष्ठी
बहुधान्यस्य
बहुधान्ययोः
बहुधान्यानाम्
सप्तमी
बहुधान्ये
बहुधान्ययोः
बहुधान्येषु