बहु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहुः
बहू
बहवः
सम्बोधन
बहो
बहू
बहवः
द्वितीया
बहुम्
बहू
बहून्
तृतीया
बहुना
बहुभ्याम्
बहुभिः
चतुर्थी
बहवे
बहुभ्याम्
बहुभ्यः
पञ्चमी
बहोः
बहुभ्याम्
बहुभ्यः
षष्ठी
बहोः
बह्वोः
बहूनाम्
सप्तमी
बहौ
बह्वोः
बहुषु
 
एक
द्वि
बहु
प्रथमा
बहुः
बहू
बहवः
सम्बोधन
बहो
बहू
बहवः
द्वितीया
बहुम्
बहू
बहून्
तृतीया
बहुना
बहुभ्याम्
बहुभिः
चतुर्थी
बहवे
बहुभ्याम्
बहुभ्यः
पञ्चमी
बहोः
बहुभ्याम्
बहुभ्यः
षष्ठी
बहोः
बह्वोः
बहूनाम्
सप्तमी
बहौ
बह्वोः
बहुषु


अन्याः