बस्तयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बस्तयितव्यः
बस्तयितव्यौ
बस्तयितव्याः
सम्बोधन
बस्तयितव्य
बस्तयितव्यौ
बस्तयितव्याः
द्वितीया
बस्तयितव्यम्
बस्तयितव्यौ
बस्तयितव्यान्
तृतीया
बस्तयितव्येन
बस्तयितव्याभ्याम्
बस्तयितव्यैः
चतुर्थी
बस्तयितव्याय
बस्तयितव्याभ्याम्
बस्तयितव्येभ्यः
पञ्चमी
बस्तयितव्यात् / बस्तयितव्याद्
बस्तयितव्याभ्याम्
बस्तयितव्येभ्यः
षष्ठी
बस्तयितव्यस्य
बस्तयितव्ययोः
बस्तयितव्यानाम्
सप्तमी
बस्तयितव्ये
बस्तयितव्ययोः
बस्तयितव्येषु
 
एक
द्वि
बहु
प्रथमा
बस्तयितव्यः
बस्तयितव्यौ
बस्तयितव्याः
सम्बोधन
बस्तयितव्य
बस्तयितव्यौ
बस्तयितव्याः
द्वितीया
बस्तयितव्यम्
बस्तयितव्यौ
बस्तयितव्यान्
तृतीया
बस्तयितव्येन
बस्तयितव्याभ्याम्
बस्तयितव्यैः
चतुर्थी
बस्तयितव्याय
बस्तयितव्याभ्याम्
बस्तयितव्येभ्यः
पञ्चमी
बस्तयितव्यात् / बस्तयितव्याद्
बस्तयितव्याभ्याम्
बस्तयितव्येभ्यः
षष्ठी
बस्तयितव्यस्य
बस्तयितव्ययोः
बस्तयितव्यानाम्
सप्तमी
बस्तयितव्ये
बस्तयितव्ययोः
बस्तयितव्येषु


अन्याः