बस्तयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बस्तयमानः
बस्तयमानौ
बस्तयमानाः
सम्बोधन
बस्तयमान
बस्तयमानौ
बस्तयमानाः
द्वितीया
बस्तयमानम्
बस्तयमानौ
बस्तयमानान्
तृतीया
बस्तयमानेन
बस्तयमानाभ्याम्
बस्तयमानैः
चतुर्थी
बस्तयमानाय
बस्तयमानाभ्याम्
बस्तयमानेभ्यः
पञ्चमी
बस्तयमानात् / बस्तयमानाद्
बस्तयमानाभ्याम्
बस्तयमानेभ्यः
षष्ठी
बस्तयमानस्य
बस्तयमानयोः
बस्तयमानानाम्
सप्तमी
बस्तयमाने
बस्तयमानयोः
बस्तयमानेषु
 
एक
द्वि
बहु
प्रथमा
बस्तयमानः
बस्तयमानौ
बस्तयमानाः
सम्बोधन
बस्तयमान
बस्तयमानौ
बस्तयमानाः
द्वितीया
बस्तयमानम्
बस्तयमानौ
बस्तयमानान्
तृतीया
बस्तयमानेन
बस्तयमानाभ्याम्
बस्तयमानैः
चतुर्थी
बस्तयमानाय
बस्तयमानाभ्याम्
बस्तयमानेभ्यः
पञ्चमी
बस्तयमानात् / बस्तयमानाद्
बस्तयमानाभ्याम्
बस्तयमानेभ्यः
षष्ठी
बस्तयमानस्य
बस्तयमानयोः
बस्तयमानानाम्
सप्तमी
बस्तयमाने
बस्तयमानयोः
बस्तयमानेषु


अन्याः