बस्तनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बस्तनीयः
बस्तनीयौ
बस्तनीयाः
सम्बोधन
बस्तनीय
बस्तनीयौ
बस्तनीयाः
द्वितीया
बस्तनीयम्
बस्तनीयौ
बस्तनीयान्
तृतीया
बस्तनीयेन
बस्तनीयाभ्याम्
बस्तनीयैः
चतुर्थी
बस्तनीयाय
बस्तनीयाभ्याम्
बस्तनीयेभ्यः
पञ्चमी
बस्तनीयात् / बस्तनीयाद्
बस्तनीयाभ्याम्
बस्तनीयेभ्यः
षष्ठी
बस्तनीयस्य
बस्तनीययोः
बस्तनीयानाम्
सप्तमी
बस्तनीये
बस्तनीययोः
बस्तनीयेषु
 
एक
द्वि
बहु
प्रथमा
बस्तनीयः
बस्तनीयौ
बस्तनीयाः
सम्बोधन
बस्तनीय
बस्तनीयौ
बस्तनीयाः
द्वितीया
बस्तनीयम्
बस्तनीयौ
बस्तनीयान्
तृतीया
बस्तनीयेन
बस्तनीयाभ्याम्
बस्तनीयैः
चतुर्थी
बस्तनीयाय
बस्तनीयाभ्याम्
बस्तनीयेभ्यः
पञ्चमी
बस्तनीयात् / बस्तनीयाद्
बस्तनीयाभ्याम्
बस्तनीयेभ्यः
षष्ठी
बस्तनीयस्य
बस्तनीययोः
बस्तनीयानाम्
सप्तमी
बस्तनीये
बस्तनीययोः
बस्तनीयेषु


अन्याः