बस्तक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बस्तकः
बस्तकौ
बस्तकाः
सम्बोधन
बस्तक
बस्तकौ
बस्तकाः
द्वितीया
बस्तकम्
बस्तकौ
बस्तकान्
तृतीया
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
चतुर्थी
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
पञ्चमी
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
षष्ठी
बस्तकस्य
बस्तकयोः
बस्तकानाम्
सप्तमी
बस्तके
बस्तकयोः
बस्तकेषु
 
एक
द्वि
बहु
प्रथमा
बस्तकः
बस्तकौ
बस्तकाः
सम्बोधन
बस्तक
बस्तकौ
बस्तकाः
द्वितीया
बस्तकम्
बस्तकौ
बस्तकान्
तृतीया
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
चतुर्थी
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
पञ्चमी
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
षष्ठी
बस्तकस्य
बस्तकयोः
बस्तकानाम्
सप्तमी
बस्तके
बस्तकयोः
बस्तकेषु


अन्याः