बसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बसितव्यः
बसितव्यौ
बसितव्याः
सम्बोधन
बसितव्य
बसितव्यौ
बसितव्याः
द्वितीया
बसितव्यम्
बसितव्यौ
बसितव्यान्
तृतीया
बसितव्येन
बसितव्याभ्याम्
बसितव्यैः
चतुर्थी
बसितव्याय
बसितव्याभ्याम्
बसितव्येभ्यः
पञ्चमी
बसितव्यात् / बसितव्याद्
बसितव्याभ्याम्
बसितव्येभ्यः
षष्ठी
बसितव्यस्य
बसितव्ययोः
बसितव्यानाम्
सप्तमी
बसितव्ये
बसितव्ययोः
बसितव्येषु
 
एक
द्वि
बहु
प्रथमा
बसितव्यः
बसितव्यौ
बसितव्याः
सम्बोधन
बसितव्य
बसितव्यौ
बसितव्याः
द्वितीया
बसितव्यम्
बसितव्यौ
बसितव्यान्
तृतीया
बसितव्येन
बसितव्याभ्याम्
बसितव्यैः
चतुर्थी
बसितव्याय
बसितव्याभ्याम्
बसितव्येभ्यः
पञ्चमी
बसितव्यात् / बसितव्याद्
बसितव्याभ्याम्
बसितव्येभ्यः
षष्ठी
बसितव्यस्य
बसितव्ययोः
बसितव्यानाम्
सप्तमी
बसितव्ये
बसितव्ययोः
बसितव्येषु


अन्याः