बसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बसनीयः
बसनीयौ
बसनीयाः
सम्बोधन
बसनीय
बसनीयौ
बसनीयाः
द्वितीया
बसनीयम्
बसनीयौ
बसनीयान्
तृतीया
बसनीयेन
बसनीयाभ्याम्
बसनीयैः
चतुर्थी
बसनीयाय
बसनीयाभ्याम्
बसनीयेभ्यः
पञ्चमी
बसनीयात् / बसनीयाद्
बसनीयाभ्याम्
बसनीयेभ्यः
षष्ठी
बसनीयस्य
बसनीययोः
बसनीयानाम्
सप्तमी
बसनीये
बसनीययोः
बसनीयेषु
 
एक
द्वि
बहु
प्रथमा
बसनीयः
बसनीयौ
बसनीयाः
सम्बोधन
बसनीय
बसनीयौ
बसनीयाः
द्वितीया
बसनीयम्
बसनीयौ
बसनीयान्
तृतीया
बसनीयेन
बसनीयाभ्याम्
बसनीयैः
चतुर्थी
बसनीयाय
बसनीयाभ्याम्
बसनीयेभ्यः
पञ्चमी
बसनीयात् / बसनीयाद्
बसनीयाभ्याम्
बसनीयेभ्यः
षष्ठी
बसनीयस्य
बसनीययोः
बसनीयानाम्
सप्तमी
बसनीये
बसनीययोः
बसनीयेषु


अन्याः