बष्कित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बष्कितः
बष्कितौ
बष्किताः
सम्बोधन
बष्कित
बष्कितौ
बष्किताः
द्वितीया
बष्कितम्
बष्कितौ
बष्कितान्
तृतीया
बष्कितेन
बष्किताभ्याम्
बष्कितैः
चतुर्थी
बष्किताय
बष्किताभ्याम्
बष्कितेभ्यः
पञ्चमी
बष्कितात् / बष्किताद्
बष्किताभ्याम्
बष्कितेभ्यः
षष्ठी
बष्कितस्य
बष्कितयोः
बष्कितानाम्
सप्तमी
बष्किते
बष्कितयोः
बष्कितेषु
 
एक
द्वि
बहु
प्रथमा
बष्कितः
बष्कितौ
बष्किताः
सम्बोधन
बष्कित
बष्कितौ
बष्किताः
द्वितीया
बष्कितम्
बष्कितौ
बष्कितान्
तृतीया
बष्कितेन
बष्किताभ्याम्
बष्कितैः
चतुर्थी
बष्किताय
बष्किताभ्याम्
बष्कितेभ्यः
पञ्चमी
बष्कितात् / बष्किताद्
बष्किताभ्याम्
बष्कितेभ्यः
षष्ठी
बष्कितस्य
बष्कितयोः
बष्कितानाम्
सप्तमी
बष्किते
बष्कितयोः
बष्कितेषु


अन्याः