बष्कयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
सम्बोधन
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
द्वितीया
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
तृतीया
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
चतुर्थी
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
पञ्चमी
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
षष्ठी
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
सप्तमी
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु
 
एक
द्वि
बहु
प्रथमा
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
सम्बोधन
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
द्वितीया
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
तृतीया
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
चतुर्थी
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
पञ्चमी
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
षष्ठी
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
सप्तमी
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु


अन्याः