बष्कणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बष्कणीयः
बष्कणीयौ
बष्कणीयाः
सम्बोधन
बष्कणीय
बष्कणीयौ
बष्कणीयाः
द्वितीया
बष्कणीयम्
बष्कणीयौ
बष्कणीयान्
तृतीया
बष्कणीयेन
बष्कणीयाभ्याम्
बष्कणीयैः
चतुर्थी
बष्कणीयाय
बष्कणीयाभ्याम्
बष्कणीयेभ्यः
पञ्चमी
बष्कणीयात् / बष्कणीयाद्
बष्कणीयाभ्याम्
बष्कणीयेभ्यः
षष्ठी
बष्कणीयस्य
बष्कणीययोः
बष्कणीयानाम्
सप्तमी
बष्कणीये
बष्कणीययोः
बष्कणीयेषु
 
एक
द्वि
बहु
प्रथमा
बष्कणीयः
बष्कणीयौ
बष्कणीयाः
सम्बोधन
बष्कणीय
बष्कणीयौ
बष्कणीयाः
द्वितीया
बष्कणीयम्
बष्कणीयौ
बष्कणीयान्
तृतीया
बष्कणीयेन
बष्कणीयाभ्याम्
बष्कणीयैः
चतुर्थी
बष्कणीयाय
बष्कणीयाभ्याम्
बष्कणीयेभ्यः
पञ्चमी
बष्कणीयात् / बष्कणीयाद्
बष्कणीयाभ्याम्
बष्कणीयेभ्यः
षष्ठी
बष्कणीयस्य
बष्कणीययोः
बष्कणीयानाम्
सप्तमी
बष्कणीये
बष्कणीययोः
बष्कणीयेषु


अन्याः