बष्कक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बष्ककः
बष्ककौ
बष्ककाः
सम्बोधन
बष्कक
बष्ककौ
बष्ककाः
द्वितीया
बष्ककम्
बष्ककौ
बष्ककान्
तृतीया
बष्ककेण
बष्ककाभ्याम्
बष्ककैः
चतुर्थी
बष्ककाय
बष्ककाभ्याम्
बष्ककेभ्यः
पञ्चमी
बष्ककात् / बष्ककाद्
बष्ककाभ्याम्
बष्ककेभ्यः
षष्ठी
बष्ककस्य
बष्ककयोः
बष्ककाणाम्
सप्तमी
बष्कके
बष्ककयोः
बष्ककेषु
 
एक
द्वि
बहु
प्रथमा
बष्ककः
बष्ककौ
बष्ककाः
सम्बोधन
बष्कक
बष्ककौ
बष्ककाः
द्वितीया
बष्ककम्
बष्ककौ
बष्ककान्
तृतीया
बष्ककेण
बष्ककाभ्याम्
बष्ककैः
चतुर्थी
बष्ककाय
बष्ककाभ्याम्
बष्ककेभ्यः
पञ्चमी
बष्ककात् / बष्ककाद्
बष्ककाभ्याम्
बष्ककेभ्यः
षष्ठी
बष्ककस्य
बष्ककयोः
बष्ककाणाम्
सप्तमी
बष्कके
बष्ककयोः
बष्ककेषु


अन्याः