बल्हितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बल्हितव्यः
बल्हितव्यौ
बल्हितव्याः
सम्बोधन
बल्हितव्य
बल्हितव्यौ
बल्हितव्याः
द्वितीया
बल्हितव्यम्
बल्हितव्यौ
बल्हितव्यान्
तृतीया
बल्हितव्येन
बल्हितव्याभ्याम्
बल्हितव्यैः
चतुर्थी
बल्हितव्याय
बल्हितव्याभ्याम्
बल्हितव्येभ्यः
पञ्चमी
बल्हितव्यात् / बल्हितव्याद्
बल्हितव्याभ्याम्
बल्हितव्येभ्यः
षष्ठी
बल्हितव्यस्य
बल्हितव्ययोः
बल्हितव्यानाम्
सप्तमी
बल्हितव्ये
बल्हितव्ययोः
बल्हितव्येषु
 
एक
द्वि
बहु
प्रथमा
बल्हितव्यः
बल्हितव्यौ
बल्हितव्याः
सम्बोधन
बल्हितव्य
बल्हितव्यौ
बल्हितव्याः
द्वितीया
बल्हितव्यम्
बल्हितव्यौ
बल्हितव्यान्
तृतीया
बल्हितव्येन
बल्हितव्याभ्याम्
बल्हितव्यैः
चतुर्थी
बल्हितव्याय
बल्हितव्याभ्याम्
बल्हितव्येभ्यः
पञ्चमी
बल्हितव्यात् / बल्हितव्याद्
बल्हितव्याभ्याम्
बल्हितव्येभ्यः
षष्ठी
बल्हितव्यस्य
बल्हितव्ययोः
बल्हितव्यानाम्
सप्तमी
बल्हितव्ये
बल्हितव्ययोः
बल्हितव्येषु


अन्याः