बल्हित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बल्हितः
बल्हितौ
बल्हिताः
सम्बोधन
बल्हित
बल्हितौ
बल्हिताः
द्वितीया
बल्हितम्
बल्हितौ
बल्हितान्
तृतीया
बल्हितेन
बल्हिताभ्याम्
बल्हितैः
चतुर्थी
बल्हिताय
बल्हिताभ्याम्
बल्हितेभ्यः
पञ्चमी
बल्हितात् / बल्हिताद्
बल्हिताभ्याम्
बल्हितेभ्यः
षष्ठी
बल्हितस्य
बल्हितयोः
बल्हितानाम्
सप्तमी
बल्हिते
बल्हितयोः
बल्हितेषु
 
एक
द्वि
बहु
प्रथमा
बल्हितः
बल्हितौ
बल्हिताः
सम्बोधन
बल्हित
बल्हितौ
बल्हिताः
द्वितीया
बल्हितम्
बल्हितौ
बल्हितान्
तृतीया
बल्हितेन
बल्हिताभ्याम्
बल्हितैः
चतुर्थी
बल्हिताय
बल्हिताभ्याम्
बल्हितेभ्यः
पञ्चमी
बल्हितात् / बल्हिताद्
बल्हिताभ्याम्
बल्हितेभ्यः
षष्ठी
बल्हितस्य
बल्हितयोः
बल्हितानाम्
सप्तमी
बल्हिते
बल्हितयोः
बल्हितेषु


अन्याः