बलयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बलयितव्यः
बलयितव्यौ
बलयितव्याः
सम्बोधन
बलयितव्य
बलयितव्यौ
बलयितव्याः
द्वितीया
बलयितव्यम्
बलयितव्यौ
बलयितव्यान्
तृतीया
बलयितव्येन
बलयितव्याभ्याम्
बलयितव्यैः
चतुर्थी
बलयितव्याय
बलयितव्याभ्याम्
बलयितव्येभ्यः
पञ्चमी
बलयितव्यात् / बलयितव्याद्
बलयितव्याभ्याम्
बलयितव्येभ्यः
षष्ठी
बलयितव्यस्य
बलयितव्ययोः
बलयितव्यानाम्
सप्तमी
बलयितव्ये
बलयितव्ययोः
बलयितव्येषु
 
एक
द्वि
बहु
प्रथमा
बलयितव्यः
बलयितव्यौ
बलयितव्याः
सम्बोधन
बलयितव्य
बलयितव्यौ
बलयितव्याः
द्वितीया
बलयितव्यम्
बलयितव्यौ
बलयितव्यान्
तृतीया
बलयितव्येन
बलयितव्याभ्याम्
बलयितव्यैः
चतुर्थी
बलयितव्याय
बलयितव्याभ्याम्
बलयितव्येभ्यः
पञ्चमी
बलयितव्यात् / बलयितव्याद्
बलयितव्याभ्याम्
बलयितव्येभ्यः
षष्ठी
बलयितव्यस्य
बलयितव्ययोः
बलयितव्यानाम्
सप्तमी
बलयितव्ये
बलयितव्ययोः
बलयितव्येषु


अन्याः