बलयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बलयमानः
बलयमानौ
बलयमानाः
सम्बोधन
बलयमान
बलयमानौ
बलयमानाः
द्वितीया
बलयमानम्
बलयमानौ
बलयमानान्
तृतीया
बलयमानेन
बलयमानाभ्याम्
बलयमानैः
चतुर्थी
बलयमानाय
बलयमानाभ्याम्
बलयमानेभ्यः
पञ्चमी
बलयमानात् / बलयमानाद्
बलयमानाभ्याम्
बलयमानेभ्यः
षष्ठी
बलयमानस्य
बलयमानयोः
बलयमानानाम्
सप्तमी
बलयमाने
बलयमानयोः
बलयमानेषु
 
एक
द्वि
बहु
प्रथमा
बलयमानः
बलयमानौ
बलयमानाः
सम्बोधन
बलयमान
बलयमानौ
बलयमानाः
द्वितीया
बलयमानम्
बलयमानौ
बलयमानान्
तृतीया
बलयमानेन
बलयमानाभ्याम्
बलयमानैः
चतुर्थी
बलयमानाय
बलयमानाभ्याम्
बलयमानेभ्यः
पञ्चमी
बलयमानात् / बलयमानाद्
बलयमानाभ्याम्
बलयमानेभ्यः
षष्ठी
बलयमानस्य
बलयमानयोः
बलयमानानाम्
सप्तमी
बलयमाने
बलयमानयोः
बलयमानेषु


अन्याः