बलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बलनीयः
बलनीयौ
बलनीयाः
सम्बोधन
बलनीय
बलनीयौ
बलनीयाः
द्वितीया
बलनीयम्
बलनीयौ
बलनीयान्
तृतीया
बलनीयेन
बलनीयाभ्याम्
बलनीयैः
चतुर्थी
बलनीयाय
बलनीयाभ्याम्
बलनीयेभ्यः
पञ्चमी
बलनीयात् / बलनीयाद्
बलनीयाभ्याम्
बलनीयेभ्यः
षष्ठी
बलनीयस्य
बलनीययोः
बलनीयानाम्
सप्तमी
बलनीये
बलनीययोः
बलनीयेषु
 
एक
द्वि
बहु
प्रथमा
बलनीयः
बलनीयौ
बलनीयाः
सम्बोधन
बलनीय
बलनीयौ
बलनीयाः
द्वितीया
बलनीयम्
बलनीयौ
बलनीयान्
तृतीया
बलनीयेन
बलनीयाभ्याम्
बलनीयैः
चतुर्थी
बलनीयाय
बलनीयाभ्याम्
बलनीयेभ्यः
पञ्चमी
बलनीयात् / बलनीयाद्
बलनीयाभ्याम्
बलनीयेभ्यः
षष्ठी
बलनीयस्य
बलनीययोः
बलनीयानाम्
सप्तमी
बलनीये
बलनीययोः
बलनीयेषु


अन्याः