बर्हितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
सम्बोधन
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
द्वितीया
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
तृतीया
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
चतुर्थी
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
पञ्चमी
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
षष्ठी
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
सप्तमी
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु
 
एक
द्वि
बहु
प्रथमा
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
सम्बोधन
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
द्वितीया
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
तृतीया
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
चतुर्थी
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
पञ्चमी
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
षष्ठी
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
सप्तमी
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु


अन्याः