बर्हित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्हितः
बर्हितौ
बर्हिताः
सम्बोधन
बर्हित
बर्हितौ
बर्हिताः
द्वितीया
बर्हितम्
बर्हितौ
बर्हितान्
तृतीया
बर्हितेन
बर्हिताभ्याम्
बर्हितैः
चतुर्थी
बर्हिताय
बर्हिताभ्याम्
बर्हितेभ्यः
पञ्चमी
बर्हितात् / बर्हिताद्
बर्हिताभ्याम्
बर्हितेभ्यः
षष्ठी
बर्हितस्य
बर्हितयोः
बर्हितानाम्
सप्तमी
बर्हिते
बर्हितयोः
बर्हितेषु
 
एक
द्वि
बहु
प्रथमा
बर्हितः
बर्हितौ
बर्हिताः
सम्बोधन
बर्हित
बर्हितौ
बर्हिताः
द्वितीया
बर्हितम्
बर्हितौ
बर्हितान्
तृतीया
बर्हितेन
बर्हिताभ्याम्
बर्हितैः
चतुर्थी
बर्हिताय
बर्हिताभ्याम्
बर्हितेभ्यः
पञ्चमी
बर्हितात् / बर्हिताद्
बर्हिताभ्याम्
बर्हितेभ्यः
षष्ठी
बर्हितस्य
बर्हितयोः
बर्हितानाम्
सप्तमी
बर्हिते
बर्हितयोः
बर्हितेषु


अन्याः