बर्हयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्हयितव्यः
बर्हयितव्यौ
बर्हयितव्याः
सम्बोधन
बर्हयितव्य
बर्हयितव्यौ
बर्हयितव्याः
द्वितीया
बर्हयितव्यम्
बर्हयितव्यौ
बर्हयितव्यान्
तृतीया
बर्हयितव्येन
बर्हयितव्याभ्याम्
बर्हयितव्यैः
चतुर्थी
बर्हयितव्याय
बर्हयितव्याभ्याम्
बर्हयितव्येभ्यः
पञ्चमी
बर्हयितव्यात् / बर्हयितव्याद्
बर्हयितव्याभ्याम्
बर्हयितव्येभ्यः
षष्ठी
बर्हयितव्यस्य
बर्हयितव्ययोः
बर्हयितव्यानाम्
सप्तमी
बर्हयितव्ये
बर्हयितव्ययोः
बर्हयितव्येषु
 
एक
द्वि
बहु
प्रथमा
बर्हयितव्यः
बर्हयितव्यौ
बर्हयितव्याः
सम्बोधन
बर्हयितव्य
बर्हयितव्यौ
बर्हयितव्याः
द्वितीया
बर्हयितव्यम्
बर्हयितव्यौ
बर्हयितव्यान्
तृतीया
बर्हयितव्येन
बर्हयितव्याभ्याम्
बर्हयितव्यैः
चतुर्थी
बर्हयितव्याय
बर्हयितव्याभ्याम्
बर्हयितव्येभ्यः
पञ्चमी
बर्हयितव्यात् / बर्हयितव्याद्
बर्हयितव्याभ्याम्
बर्हयितव्येभ्यः
षष्ठी
बर्हयितव्यस्य
बर्हयितव्ययोः
बर्हयितव्यानाम्
सप्तमी
बर्हयितव्ये
बर्हयितव्ययोः
बर्हयितव्येषु


अन्याः